Druckversion Dieses Buch hat eine Druckversion.


साधनपाद sādhana pāda Bearbeiten

1:

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः

tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ 1


2:

समाधिभावनार्थः क्लेशतनूकरणार्थश्च

samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca 2


3:

अविद्यास्मितारागद्वेषाभिनिवेशः क्लेशाः

avidyāsmitārāgadveṣābhiniveśaḥ kleśāḥ 3


4:

अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम्

avidyā kṣetramuttareṣām prasuptatanuvicchinnodārāṇām 4


5:

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā 5


6:

दृग्दर्शनशक्त्योरेकात्मतैवास्मिता

dṛgdarśanaśaktyorekātmataivāsmitā Variante mit teva 6


7:

सुखानुशयी रागः

sukhānuśayī rāgaḥ 7


8:

दुःखानुशयी द्वेषः

duḥkhānuśayī dveṣaḥ 8


9:

स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः

svarasvāhi viduṣo'pi samārūḍho'bhiniveśaḥ Variante:'pi tathā rūḍho'bhiniveśaḥ 9


10:

१०

ते प्रतिप्रसवहेयाः सूक्ष्माः

te pratiprasavaheyāḥ sūkṣmāḥ 10


11:

११

ध्यानहेयास्तद्वृत्तयः

dhyānaheyāstadvṛttayaḥ 11


12:

१२

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ 12


13:

१३

सति मूले तद्विपाको जात्यायुर्भोगाः

sati mūle tadvipāko jātyāyurbhogāḥ 13


14:

१४

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt 14


15:

१५

परिणामतापसंस्कार दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः

pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ 15


16:

१६

हेयं दुःखमनागतम्

heyaṃ duḥkhamanāgatam 16


17:

१७

द्रष्टृदृश्ययोः संयोगो हेयहेतुः

draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ 17


18:

१८

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam 18


19:

१९

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि

viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi 19


20:

२०

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः

draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ 20


21:

२१

तदर्थ एव दृश्यस्यात्मा

tadartha eva dṛśyasyātmā 21


22:

२२

कृतार्थं प्रति नष्टंप्यनष्टं तदन्यसाधारणत्वात्

kṛtārthaṃ prati naṣṭaṃapyanaṣṭaṃ tadanyasādhāraṇatvāt 22


23:

२३

स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः

svasvāmiśaktyoḥ svarūpoplabdhihetuḥ saṃyogaḥ 23


24:

२४

तस्य हेतुरविद्या

tasya heturavidyā 24


25:

२५

तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम्

tadabhāvātsaṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam 25


26:

२६

विवेकख्यातिरविप्लवा हानोपायः

vivekakhyātiraviplavā hānopāyaḥ 26


27:

२७

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा

tasya saptadhā prāntabhūmiḥ prajñā 27


28:

२८

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः

yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ 28


29:

२९

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni 29


30:

३०

अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहा यमाः

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ 30


31:

३१

(एते तु) जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्

(ete tu) jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam 31


32:

३२

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः

śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ 32


33:

३३

वितर्कबाधने प्रतिप्रक्षभावनम्

vitarkabādhane pratiprakṣabhāvanam 33


34:

३४

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्

vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam 34


35:

३५

अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्यागः

ahiṃsāpratiṣṭhāyaṃ tatsannidhau vairatyāgaḥ 35


36:

३६

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्

satyapratiṣṭhāyāṃ kriyāphalāśrayatvam 36


37:

३७

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्

asteyapratiṣṭhāyāṃ sarvaratnopasthānam 37


38:

३८

ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः

brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ 38


39:

३९

अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः

aparigrahasthairye janmakathaṃtāsaṃbodhaḥ 39


40:

४०

शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः

śaucātsvāṅgajugupsā parairasaṃsargaḥ 40


41:

४१

सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च

sattvaśuddhiḥ saumanasyaikāgryendriyajayātmadarśanayogyatvāni ca 41


42:

४२

संतोषादनुत्तमस्सुखलाभः

saṃtoṣādanuttamasukhalābhaḥ 42


43:

४३

कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः

kāyendriyasiddhiraśuddhikṣayāttapasaḥ 43


44:

४४

स्वाध्यायादिष्टदेवतासंप्रयोगः

svādhyāyādiṣṭadevatāsaṃprayogaḥ 44


45:

४५

समाधिसिद्धिरीश्वरप्रणिधानात्

samādhisiddhirīśvarapraṇidhānāt 45


46:

४६

स्थिरसुखमासनम्

sthirasukhamāsanam 46


47:

४७

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्

prayatnaśaithilyānantasamāpattibhyām 47


48:

४८

ततो द्वङ्द्वानभिघातः

tato dvaṅdvānabhighātaḥ 48


49:

४९

तस्मिन् सति श्वासप्रश्वास्योर्गतिविच्छेदः प्राणायामः

tasmin sati śvāsapraśvāsyorgativicchedaḥ prāṇāyāmaḥ 49


50:

५०

बाह्याभ्यन्तरस्थम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः

bāhyābhyantarasthambhavṛttiḥ deśakālasankhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ 50


51:

५१

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः

bāhyābhyantaraviṣayākṣepī caturthaḥ 51


52:

५२

ततः क्षीयते प्रकाशावरणम्

tataḥ kṣīyate prakāśāvaraṇam 52


53:

५३

धारणासु च योग्यता मनसः

dhāraṇāsu ca yogyatā manasaḥ 53


54:

५४

स्वविषयासंप्रयोगे चित्त(स्य)स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः

svaviṣayāsaṃprayoge citta(sya)svarūpānukāra ivendriyāṇāṃ pratyāhāraḥ 54


55:

५५

ततः परमा वश्यतेन्द्रियाणाम्

tataḥ paramā vaśyatendriyāṇām 55