Yogasutra-Analyse/ Samadhi Pada/ Druckversion/ Übersicht



समाधिपाद samādhi pāda Bearbeiten

1:

अथ योगानुशासनम्

atha yogānuśāsanam 1


2:

योगश्चित्तवृत्तिनिरोधः

yogaścittavṛttinirodhaḥ 2


3:

तदा द्रष्टुः स्वरूपेऽवस्थानम्

tadā draṣṭuḥ svarūpe'vasthānam 3


4:

वृत्तिसारूप्यमितरत्र

vṛttisārūpyamitaratra 4


5:

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः

vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ 5


6:

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः

pramāṇaviparyayavikalpanidrāsmṛtayaḥ 6


7:

प्रत्यक्षानुमानागमाः प्रमाणानि

pratyakṣānumānāgamāḥ pramāṇāni 7


8:

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्

viparyayo mithyājñānamatadrūpapratiṣṭham 8


9:

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः

śabdajñānānupātī vastuśūnyo vikalpaḥ 9


10:

१०

अभावप्रत्ययालम्बना तमोवृत्तिर्निद्रा

abhāvapratyayālambanā tamovṛttirnidrā 10


11:

११

अनुभूतविषयासंप्रमोषः स्मृतिः

anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ 11


12:

१२

अभ्यासवैराग्याभ्यां तन्निरोधः

abhyāsavairāgyābhyāṃ tannirodhaḥ 12


13:

१३

तत्र स्थितौ यत्नोऽभ्यासः

tatra sthitau yatno'bhyāsaḥ 13


14:

१४

स तु दीर्घकालनैरन्तर्यसत्कारादरासेवितो दृढभूमिः

sa tu dīrghakālanairantaryasatkārādarāsevito dṛḍhabhūmiḥ 14


15:

१५

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्

dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam 15


16:

१६

तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम्

tatparaṃ puruṣakhyāteḥ guṇavaitṛṣṇyam 16


17:

१७

वितर्कविचारानन्दास्मितारुपानुगमात् संप्रज्ञातः

vitarkavicārānandāsmitārupānugamāt saṃprajñātaḥ 17


18:

१८

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः

virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo'nyaḥ 18


19:

१९

भवप्रत्ययो विदेहप्रकृतिलयानाम्

bhavapratyayo videhaprakṛtilayānām 19


20:

२०

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्

śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām 20


21:

२१

तीव्रसंवेगानामासन्नः

tīvrasaṃvegānāmāsannaḥ 21


22:

२२

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः

mṛdumadhyādhimātratvāttato'pi viśeṣaḥ 22


23:

२३

ईश्वरप्रणिधानाद्वा

īśvarapraṇidhānādvā 23


24:

२४

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः

kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ 24


25:

२५

तत्र निरतिशयं सर्वज्ञबीजम्

tatra niratiśayaṃ sarvajñabījam 25


26:

२६

स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्

sa eṣa pūrveṣāmapi guruḥ kālenānavacchedāt 26


27:

२७

तस्य वाचकः प्रणवः

tasya vācakaḥ praṇavaḥ 27


28:

२८

तज्जपस्तदर्थभावनम्

tajjapastadarthabhāvanam 28


29:

२९

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च

tataḥ pratyakcetanādhigamo'pyantarāyābhavaśca 29


30:

३०

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः

vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste'ntarāyāḥ 30


31:

३१

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाविक्षेपसहभुवः

duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsāvikṣepasahabhuvaḥ 31


32:

३२

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः

tatpratiṣedhārthamekatattvābhyāsaḥ 32


33:

३३

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्

maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam 33


34:

३४

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य

pracchardanavidhāraṇābhyāṃ vā prāṇasya 34


35:

३५

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी

viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī 35


36:

३६

विशोका वा ज्योतिष्मती

viśokā vā jyotiṣmatī 36


37:

३७

वीतरागविषयं वा चित्तम्

vītarāgaviṣayaṃ vā cittam 37


38:

३८

स्वप्ननिद्राज्ञानालम्बनं वा

svapnanidrājñānālambanaṃ vā 38


39:

३९

यथाभिमतध्यानाद्वा

yathābhimatadhyānādvā 39


40:

४०

परमाणु परममहत्त्वान्तोऽस्य वशीकारः

paramāṇu paramamahattvānto'sya vaśīkāraḥ 40


41:

४१

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः

kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ 41


42:

४२

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः

tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ 42


43:

४३

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā 43


44:

४४

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā 44


45:

४५

सूक्ष्मविषयत्वं चालिङ्ग पर्यवसानम्

sūkṣmaviṣayatvaṃ cāliṅga paryavasānam 45


46:

४६

ता एव सबीजस्समाधिः

tā eva sabījassamādhiḥ 46


47:

४७

निर्विचारवैशारद्येऽध्यात्मप्रसादः

nirvicāravaiśāradye'dhyātmaprasādaḥ 47


48:

४८

ऋतम्भरा तत्र प्रज्ञा

ṛtambharā tatra prajñā 48


49:

४९

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्

śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt 49


50:

५०

तज्जस्संस्कारोऽन्यसंस्कारप्रतिबन्धी

tajjassaṃskāro'nyasaṃskārapratibandhī 50


51:

५१

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः

tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ 51