Yogasutra-Analyse/ Kaivalya Pada

Druckversion Dieses Buch hat eine Druckversion.


कैवल्यपाद kaivalya-pāda Bearbeiten

1:

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः

janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ 1


2:

जात्यन्तरपरिणामः प्रकृत्यापूरात्

jātyantarapariṇāmaḥ prakṛtyāpūrāt 2


3:

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्

nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat 3


4:

निर्माणचित्तान्यस्मितामात्रात्

nirmāṇacittānyasmitāmātrāt 4


5:

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्

pravṛttibhede prayojakaṃ cittamekamanekeṣām 5


6:

तत्र ध्यानजमनाशयम्

tatra dhyānajamanāśayam 6


7:

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्

karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām 7


8:

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्

tatastadvipākānuguṇānāmevābhivyaktirvāsanānām 8


9:

जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसṃस्कारयोरेकरूपत्वात्

jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt 9


10:

१०

तासामनादित्वं चाशिषो नित्यत्वात्

tāsāmanāditvaṃ cāśiṣo nityatvāt 10


11:

११

हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः

hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ 11


12:

१२

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्

atītānāgataṃ svarūpato'styadhvabhedāddharmāṇām 12


13:

१३

ते व्यक्तसूक्ष्मा गुणात्मानः

te vyaktasūkṣmā guṇātmānaḥ 13


14:

१४

परिणामैकत्वाद्वस्तुतत्त्वम्

pariṇāmaikatvādvastutattvam 14


15:

१५

वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः

vastusāmye cittabhedāttayorviviktaḥ panthāḥ 15


16:

१६

न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात्

na caikacittatantraṃ cedvastu tadapramāṇakaṃ tadā kiṃ syāt 16


17:

१६

तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्

taduparāgāpekṣitvāccittasya vastu jñātājñātam 17


18:

१७

सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्

sadājñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt 18


19:

१८

न तत्स्वाभासं दृश्यत्वात्

na tatsvābhāsaṃ dṛśyatvāt 19


20:

१९

एकसमये चोभयानवधारणम्

ekasamaye cobhayānavadhāraṇam 20


21:

२१

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च

cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṃkaraśca 21


22:

२२

चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्

citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam 22


23:

२३

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham 23


24:

२४

तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्

tadasaṃkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt 24


25:

२५

विशेषदर्शिन आत्मभावभावनानिवृत्तिः

viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ 25


26:

२६

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam 26


27:

२७

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः

tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ 27


28:

२८

हानमेषां क्लेशवदुक्तम्

hānameṣāṃ kleśavaduktam 28


29:

२९

प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः

prasaṃkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ 29


30:

३०

ततः क्लेशकर्मनिवृत्तिः

tataḥ kleśakarmanivṛttiḥ 30


31:

३१

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयम् अल्पम्

tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam 31


32:

३२

ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्

tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām 32


33:

३३

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः

kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ 33


34:

३४

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति

puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti 34